Acyutāṣṭakaṃ: Eight Stanzas in Praise of Acyuta

Hymn in praise of Acyuta – the Formless Supreme who takes various Forms from time to time to do Divine Gameplay on earth.

(Below is the hymn as collected from works of Ādi Śaṃkarācārya, composed around 800 AD in Sanskrit; transliterated into English)


In Devanāgarī Script:

अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे ॥१॥

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे ॥२॥

विष्णवे जिष्णवे शाङ्खिने चक्रिणे
रुक्मिणिरागिणे जानकीजानये ।
बल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः ॥३॥

कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ॥४॥

राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्यभूपुण्यताकारणः ।
लक्ष्मणेनान्वितो वानरौः सेवितो
ऽगस्तसम्पूजितो राघव पातु माम् ॥५॥

धेनुकारिष्टकानिष्टकृद्द्वेषिहा
केशिहा कंसहृद्वंशिकावादकः ।
पूतनाकोपकःसूरजाखेलनो
बालगोपालकः पातु मां सर्वदा ॥६॥

विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥७॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे ॥८॥

॥ इति श्रीमत् शंकराचार्यविरचितं
अच्युताष्टकं संपूर्णम् ॥


English Transliteration:

acyutaṃ keśavaṃ rāma-nārāyaṇaṃ
kṛṣṇa-dāmodaraṃ vāsudevaṃ harim ।
śrīdharaṃ mādhavaṃ gopikā-vallabhaṃ
jānakī-nāyakaṃ rāma-caṃdraṃ bhaje ॥1॥

acyutaṃ keśavaṃ satyabhāmādhavaṃ
mādhavaṃ śrī-dharaṃ rādhikā-ārādhitam ।
indirā-mandiraṃ cetasā sundaraṃ
devakī-nandanaṃ nandajaṃ sandadhe ॥2॥

viṣṇave jiṣṇave śāṅkhine cakriṇe
rukmiṇi-rāgiṇe jānakī-jānaye ।
ballavī-vallabhāy-ārcitāy-ātmane
kaṃsa-vidhvaṃsine vaṃśine te namaḥ ॥3॥

kṛṣṇa govinda he rāma nārāyaṇa
śrī-pate vāsudeva-ajita śrī-nidhe ।
acyuta-ananta he mādhava-adhokṣaja
dvārakā-nāyaka draupadī-rakṣaka ॥4॥

rākṣasa-kṣobhitaḥ sītayā śobhito
daṇḍakā-āraṇya-bhū-puṇyatā-kāraṇaḥ ।
lakṣmaṇen-ānvito vānarauḥ sevito
‘gasta-sampūjito rāghava pātu mām ॥5॥

dhenuka-ariṣṭaka-aniṣṭa-kṛd-dveṣihā
keśihā kaṃsa-hṛd-vaṃśikā-vādakaḥ ।
pūtanā-kopakaḥ-sūra-jā-khelano
bāla-gopālakaḥ pātu māṃ sarvadā ॥6॥

vidyut-udyota-vat-prasphurad-vāsasaṃ
prāvṛḍ-ambhoda-vat-prollasad-vigraham ।
vanyayā mālayā śobhita-uraḥsthalaṃ
lohita-aṅghri-dvayaṃ vārijākṣaṃ bhaje ॥7॥

kuñcitaiḥ kuntalair-bhrājamān-ananaṃ
ratna-mauliṃ lasat-kuṇḍalaṃ gaṇḍayoḥ ।
hārakeyūrakaṃ kaṅkaṇaprojjvalaṃ
kiṅkiṇī-mañjulaṃ śyāmalaṃ taṃ bhaje ॥8॥

॥ iti śrīmat śaṃkara-ācārya-viracitaṃ
acyuta-aṣṭakaṃ saṃpūrṇam ॥

Achyutam keshavam | K S Chithra | Full Version Video | അച്യുതം കേശവം രാമ നാരായണം
Share this: