Jagannāthāṣṭakaṃ: Eight Stanzas in Praise of Lord Jagannātha

Hymn in praise of the Supreme Lord Jagannātha who has manifested in present day Purī (India), and who is the same Śrī Kṛṣṇa who had incarnated in Dvāpara Yuga (Third Era of Present Cycle of Creation) to do Līḻā (Divine Gameplay) with the Gopīs (Cowherd Damsels of Vraja).

(Below is the hymn as collected from works of Ādi Śaṃkarācārya, composed around 800 AD in Sanskrit; transliterated into English)

In Devanāgarī Script:

कदाचित् काळिन्दीतटविपिनसङ्गीतकरवो
मुदाभीरीनारीवदनकमळास्वादमधुपः ।
रमाशम्भुब्रह्मामरपतिगणेशार्चितपदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥१॥

English Transliteration:

kadācit kāḻindī-taṭa-vipina-saṅgīta-karavo
mudā-ābhīrī-nārī-vadana-kamaḻa-āsvāda-madhupaḥ ।
ramā-śambhu-brahmā-amara-pati-gaṇeśa-arcita-pado
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ॥1॥

In Devanāgarī Script:

भुजे सव्ये वेणुं शिरसि शिखिपिच्छं कटितटे
दुकूळं नेत्रान्ते सहचरकटाक्षं विदधते ।
सदा श्रीमद्वृन्दावनवसतिलीळापरिचयो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥२॥

English Transliteration:

bhuje savye veṇuṃ śirasi śikhi-picchaṃ kaṭi-taṭe
dukūḻaṃ netra-ante sahacara-kaṭākṣaṃ vidadhate ।
sadā śrīmad‍-vṛndāvana-vasati-līḻā-paricayo
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ॥2॥

In Devanāgarī Script:

महाम्भोधेस्तीरे कनकरुचिरे नीळशिखरे
वसन् प्रासादान्तः सहजबळभद्रेण बळिना ।
सुभद्रामध्यस्थः सकळसुरसेवावसरदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥३॥

English Transliteration:

mahā-ambhodhes-tīre kanaka-rucire nīḻa-śikhare
vasan prāsāda-antaḥ sahaja-baḻabhadreṇa baḻinā ।
subhadrā-madhyasthaḥ sakaḻa-sura-sevā-avasara-do
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ॥3॥

In Devanāgarī Script:

कृपापारावारः सजळजळदश्रेणिरुचिरो
रमावाणीरामः स्फुरदमळपंकेरुहमुखः ।
सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥४॥

English Transliteration:

kṛpā-pārāvāraḥ sajaḻa-jaḻada-śreṇi-ruciro
ramā vāṇī rāmaḥ sphurad-amaḻa-paṃkeruha-mukhaḥ ।
sura-indrair-ārādhyaḥ śrutigaṇa-śikhā-gīta-carito
jagannāthaḥ svāmī nayana patha gāmī bhavatu me ॥4॥

In Devanāgarī Script:

रथारूढो गच्छन् पथि मिळितभूदेव पटळैः
स्तुतिप्रादुर्भावम् प्रतिपदमुपाकर्ण्य सदयः ।
दयासिन्धुर्बन्धुः सकळजगतां सिन्धुसुतया
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥५॥

English Transliteration:

ratha-ārūḍho gacchan pathi miḻita-bhūdeva paṭaḻaiḥ
stuti-prādurbhāvam prati-padam-upākarṇya sadayaḥ ।
dayā-sindhur-bandhuḥ sakaḻa-jagatāṃ sindhu-sutayā
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ॥5॥

In Devanāgarī Script:

परंब्रह्मापीडः कुवळयदळोत्‍फुल्लनयनो
निवासी नीळाद्रौ निहितचरणोऽनन्तशिरसि ।
रसानन्दी राधासरसवपुरालिङ्गनसुखो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥६॥

English Transliteration:

paraṃ-brahma-āpīḍaḥ kuvaḻaya-daḻa-ut‍phulla-nayano
nivāsī nīḻa-ādrau nihita-caraṇo-ananta-śirasi ।
rasa-ānandī rādhā-sarasa-vapur-āliṅgana-sukho
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ॥6॥

In Devanāgarī Script:

न वै याचे राज्यं न च कनकमाणिक्यविभवं
न याचेऽहं रम्यां सकळजनकाम्यां वरवधूम् ।
सदा काळे काळे प्रमथपतिना गीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥७॥

English Transliteration:

na vai yāce rājyaṃ na ca kanaka-māṇikya-vibhavaṃ
na yāce-ahaṃ ramyāṃ sakaḻa-jana-kāmyāṃ vara-vadhūm ।
sadā kāḻe kāḻe pramatha-patinā gīta-carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ॥7॥

In Devanāgarī Script:

हर त्वं संसारं द्रुततरमसारं सुरपते
हर त्वं पापानां विततिमपरां यादवपते ।
अहो दीनेऽनाथे निहितचरणो निश्चितमिदं
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥८॥

॥ इति श्रीमत् शंकराचार्यविरचितं
जगन्नाथाष्टकं संपूर्णम् ॥

hara tvaṃ saṃsāraṃ drutataram-asāraṃ sura-pate
hara tvaṃ pāpānāṃ vitatim-aparāṃ yādava-pate ।
aho dīne-anāthe nihita-caraṇo niścitam-idaṃ
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ॥8॥

॥ iti śrīmat śaṃkara-ācārya-viracitaṃ
jagannātha-aṣṭakaṃ saṃpūrṇam ॥

sri jagannath astakam pandit suryanarayan rathsharma #srijagannathastakam #jagannathsong #puri
Share this: