Daśāvatāra Stotram: In Praise of the Ten Incarnations

Song in praise of the Ten Incarnations of the Supreme who restore the balance of religion in the universe and cause a significant change in their respective eras.

(Below is the song as collected from Daśāvatāra Kīrti Dhavaḻam of Gīta Govinda, composed by Jayadeva in the 12th Century AD in Sanskrit; transliterated into English)

In Devanāgarī Script:

प्रळयपयोधिजळे धृतवानसि वेदम् ।
विहितवहित्रचरित्रमखेदम् ॥
केशवाधृतमीनशरीर जयजगदीशहरे ॥१॥

English Transliteration:

praḻaya-payodhi-jaḻe dhṛtavān-asi vedam ।
vihita-vahitra-caritram-akhedam ॥
keśava dhṛta-mīna-śarīra jaya-jagadīśa-hare ॥1

In Devanāgarī Script:

क्षितिरतिविपुळतरे तवतिष्ठतिपृष्ठे ।
धरणिधरणकिणचक्रगरिष्ठे ॥
केशव धृतकच्छपरूप जयजगदीशहरे ॥२॥

English Transliteration:

kṣitirati-vipuḻa-tare tava tiṣṭhati pṛṣṭhe ।
dharaṇi-dharaṇa-kiṇa-cakra-gariṣṭhe ॥
keśava dhṛta-kacchapa-rūpa jaya-jagadīśa-hare ॥2

In Devanāgarī Script:

वसति दशनशिखरे धरणीतवलग्ना ।
शशिनि कळङ्ककळेव निमग्ना ॥
केशव धृतसूकररूप जयजगदीशहरे ॥३॥

English Transliteration:

vasati daśana-śikhare dharaṇī tava-lagnā ।
śaśini kaḻaṅka-kaḻeva nimagnā ॥
keśava dhṛta-sūkara-rūpa jaya-jagadīśa-hare ॥3

In Devanāgarī Script:

तव करकमळवरे नखमद्भुतशृङ्गम् ।
दळितहिरण्यकशिपुतनुभृङ्गम् ॥
केशव धृतनरहरिरूप जयजगदीशहरे ॥४॥

English Transliteration:

tava kara-kamaḻa-vare nakham-adbhuta-śṛṅgam ।
daḻita-hiraṇyakaśipu-tanu-bhṛṅgam ॥
keśava dhṛta-nara-hari-rūpa jaya-jagadīśa-hare ॥4

In Devanāgarī Script:

छळयसि विक्रमणे बळिमद्भुतवामन ।
पदनखनीरजनितजनपावन ॥
केशव धृतवामनरूप जयजगदीशहरे ॥५॥

English Transliteration:

chaḻayasi vikramaṇe baḻim-adbhūta-vāmana ।
pada-nakha-nīra-janita-jana-pāvana ॥
keśava dhṛta-vāmana-rūpa jaya-jagadīśa-hare ॥5

In Devanāgarī Script:

क्षत्रियरुधिरमये जगदपगतपापम् ।
स्नपयसि पयसि शमितभवतापम् ॥
केशव धृतभृघुपतिरूप जयजगदीशहरे ॥६॥

English Transliteration:

kṣatriya-rudhiramaye jagadapagata-pāpam ।
snapayasi payasi śamita-bhava-tāpam ॥
keśava dhṛta-bhṛghu-pati-rūpa jaya jagadīśa hare ॥6

In Devanāgarī Script:

वितरसि दिक्षु रणे दिक्पतिकमनीयम् ।
दशमुखमौळिबळिम् रमणीयम् ॥
केशव धृतरामशरीर जयजगदीशहरे ॥७॥

English Transliteration:

vitarasi dikṣu raṇe dik-pati-kamanīyam ।
daśa-mukha-mauḻi-baḻim ramaṇīyam ॥
keśava dhṛta-rāma-śarīra jaya-jagadīśa-hare ॥7

In Devanāgarī Script:

वहसि वपुषिविशदेवसनम् जळदाभम् ।
हळहतिभीतिमिळितयमुनाभम् ॥
केशव धृतहळधररूप जयजगदीशहरे ॥८॥

English Transliteration:

vahasi vapuṣi-viśade-vasanam jaḻadābham ।
haḻa-hati-bhīti-miḻita-yamunābham ॥
keśava dhṛta-haḻa-dhara-rūpa jaya-jagadīśa-hare ॥8

In Devanāgarī Script:

निन्दसि यज्ञविधेरहह श्रुतिजातम् ।
सदयहृदयदर्शितपशुघातम् ॥
केशव धृतबुद्धशरीर जयजगदीशहरे ॥९॥

English Transliteration:

nindasi yajña-vidhera-ha-ha śrutijātam ।
sadaya-hṛdaya-darśita-paśu-ghātam ॥
keśava dhṛta-buddha-śarīra jaya-jagadīśa-hare ॥9

In Devanāgarī Script:

म्ळेच्छनिवहनिधने कळयसिकरवाळम् ।
धूमकेतुमिव किमपिकराळम् ॥
केशव धृतकळ्किशरीर जयजगदीशहरे ॥१०॥

English Transliteration:

mḻeccha-nivaha-nidhane kaḻayasi-karavāḻam ।
dhūma-ketum-iva kim-api-karāḻam ॥
keśava dhṛta-kaḻki-śarīra jaya-jagadīśa-hare ॥10

In Devanāgarī Script:

श्रीजयदेवकवेरिदमुदितमुदारम् ।
शृणु सुखदम् शुभदम् भवसारम् ॥
केशव धृतदशविधरूप जयजगदीशहरे ॥११॥

English Transliteration:

śrī-jayadeva-kaveḥ-idam-uditam-udāram ।
śṛṇu sukha-dam śubha-dam bhava-sāram ॥
keśava dhṛta-daśa-vidha-rūpa jaya-jagadīśa-hare ॥11

In Devanāgarī Script:

वेदानुद्धरते जगन्निवहते
भूगोळमुद्बिभ्रते
दैत्यम् दारयते बळिम् छळयते
क्षत्रक्षयम् कुर्वते ।
पौलस्त्यम् जयते हळम् कळयते
कारुण्यमातन्वते
म्ळेच्छान्मूर्च्छयते दशाकृतिकृते
कृष्णाय तुभ्यम् नमः ॥१२॥

English Transliteration:

vedān-uddharate jagat-nivahate
bhū-goḻam-ud-bibhrate

daityam dārayate baḻim chaḻayate
kṣatra-kṣayam kurvate ।

paulastyam jayate haḻam kaḻayate
kāruṇyam-ātanvate

mḻecchān-mūrcchayate daśākṛti-kṛte
kṛṣṇāya tubhyam namaḥ ॥12

प्रलयपयोधिजले (Pralaya Payodhi Jale or Dasa Avatara or Jaya Jagadish Hare ) by Namita Agrawal
Share this: