Jagannātha Dhyānam: Meditation of Jagannātha as Nṛsiṃha

Hymn to Lord Jagannātha, the Supreme Lord, who sits in the Nīḻācaḻa (the Blue Mountain) as Nṛsiṃha Nātha – the Man-Lion Form.

(As collected from various anonymous compositions by poets; original composition in Sanskrit and transliterated in English Script)


In Devanāgarī Script:

बळस्तु शेषरूपेण
यच्छिरः स्थळतः स्थितः ।
तस्मै नृसिंहरूपाय
नमस्तेऽव्यक्त रूपिणे ॥१॥

यत् कराव्जेऽपि सा भद्रा
पद्मरूपे व्यवस्थिता ।
नमस्तस्मै नृसिंहाय
दिव्यज्ञान प्रदायिने ॥२॥

सुदर्शनं महाचक्रं
कोटि सुर्यसम प्रभम् ।
भेजे कराम्बुजे यस्य
तन्नृसिंहाय ते नमः ॥३॥

नृसिंह रूपेण तस्मै
नीळाचळ निवासिने ।
नमस्तस्मै बळायैव
रोहिण्यानन्दवर्द्धिने ॥४॥

अद्विताय परार्द्धस्य
प्रमापूरणकारिणे ।
दारु-ब्रह्म स्व्रूपाय तस्मै
बुद्धात्मने नमः ॥५॥

नमस्तुभ्यं नमस्तुभ्यं
नमस्तुभ्यं नमोनमः ।
शरणं त्वां प्रपन्नोस्मि
जगन्नाथ नमोऽस्तुते ॥६॥


English Transliteration:

baḻastu śeṣa-rūpeṇa
yacchiraḥ sthaḻataḥ sthitaḥ ।
tasmai nṛsiṃha-rūpāya
namaste’vyakta rūpiṇe ॥1

yat karāvje’pi sā bhadrā
padma-rūpe vyavasthitā ।
namastasmai nṛsiṃhāya
divya-jñāna pradāyine ॥2

sudarśanaṃ mahā-cakraṃ
koṭi surya-sama prabham ।
bheje karāmbuje yasya
tannṛsiṃhāya te namaḥ ॥3

nṛsiṃha rūpeṇa tasmai
nīḻācaḻa nivāsine ।
namastasmai baḻāyaiva
rohiṇyānanda-varddhine ॥4

advitāya parārddhasya
pramāpūraṇa-kāriṇe ।
dāru-brahma svrūpāya tasmai
buddhātmane namaḥ ॥5

namastubhyaṃ namastubhyaṃ
namastubhyaṃ namo-namaḥ ।
śaraṇaṃ tvāṃ prapannosmi
jagannātha namo’stute ॥6

Share this: