Jagannātha Vandanā: Prayer to Lord Jagannātha

Prayer to Lord Jagannātha – Lord of the Universe, who for the devotees, chose to sit in a bounded wooden form in present day Purī (in Oḍiśā, India).

(Below is the prayer as collected from various anonymous compositions; original composition in Sanskrit; translated into English)


In Devanāgarī Script:

वंदे जगन्नाथ पदारविन्दं
गोविन्द चन्द्रं विवुधं मुकुन्दम् ।
आनन्दकन्दं मकरन्दवृन्दं
देवेन्द्रवन्दं नितरामवन्दम् ॥१॥

समग्र विश्वे ऽतुळन्दरीया
श्रीक्षेत्र नाम्नी च पुरी पुरीसा ।
तत्रैव नीळाद्रि शीखा प्रकाशे
श्रीमन्दिरं भाति कळिंगदेशे ॥२॥

त्वमेव देवः जगदैकनाथः
महोदधिस्ते जळधिः प्रशान्तः ।
विशाळ मार्गः रथ बर्म चेद्धः
देवाळये तेऽपि वृहन् प्रसिद्धः ॥३॥

त्वद् घोषयात्रा नरमुक्तिदात्री
क्षुद्रात् महान्तं प्रतिनित्य नेत्री ।
मर्त्त्ये ऽमृतात् भवदुःख हर्त्त्री
भातृत्व बोधस्य विकाशकर्त्त्री ॥४॥

आगछ हे देव रसेरमेश
भ्राता भगिन्यां धरणीं सुरेश ।
कृपाकटाक्षं करुणा कणार्द्रं
वराभयंदेही सदा च भद्रम् ॥५॥


English Transliteration:

vaṃde jagannātha pada-aravindaṃ
govinda candraṃ vivudhaṃ mukundam ।
ānanda-kandaṃ makaranda-vṛndaṃ
devendra-vandaṃ nitarāma-vandam ॥1॥

samagra viśve ‘tuḻanda-rīyā
śrī-kṣetra nāmnī ca purī purīsā ।
tatra-eva nīḻādri śīkhā prakāśe
śrī-mandiraṃ bhāti kaḻiṃga-deśe ॥2॥

tvam-eva devaḥ jagat-eka-nāthaḥ
mahodadhiḥ-te jaḻadhiḥ praśāntaḥ ।
viśāḻa mārgaḥ ratha barma ceddhaḥ
devāḻaye te-api vṛhan prasiddhaḥ ॥3॥

tvad ghoṣa-yātrā nara-mukti-dātrī
kṣudrāt mahāntaṃ prati-nitya netrī ।
marttye ‘mṛtāt bhava-duḥkha harttrī
bhātṛtva bodhasya vikāśa-karttrī ॥4॥

āgacha he deva rase-rameśa
bhrātā bhaginyāṃ dharaṇīṃ sureśa ।
kṛpā-kaṭākṣaṃ karuṇā kaṇa-ārdraṃ
vara-abhayaṃ-dehī sadā ca bhadram ॥5॥

Share this: